Original

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९१ ॥

Segmented

द्वादशः त्रासनः च आद्यः यज्ञो यज्ञ-समाहितः नक्तम् कलिः च कालः च मकरः काल-पूजितः

Analysis

Word Lemma Parse
द्वादशः द्वादश pos=a,g=m,c=1,n=s
त्रासनः त्रासन pos=a,g=m,c=1,n=s
pos=i
आद्यः आद्य pos=a,g=m,c=1,n=s
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
समाहितः समाहित pos=a,g=m,c=1,n=s
नक्तम् नक्त pos=n,g=n,c=1,n=s
कलिः कलि pos=n,g=m,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
pos=i
मकरः मकर pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part