Original

किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ।शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥ ९ ॥

Segmented

किम् तु देवस्य महतः संक्षिप्त-अर्थ-पद-अक्षरम् शक्तितः चरितम् वक्ष्ये प्रसादात् तस्य च एव हि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
देवस्य देव pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=6,n=s
संक्षिप्त संक्षिप् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
पद पद pos=n,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
शक्तितः शक्ति pos=n,g=f,c=5,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
हि हि pos=i