Original

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ८९ ॥

Segmented

यजुः-पाद-भुजः गुह्यः प्रकाशो जङ्गमः तथा अमोघ-अर्थः प्रसादः च अभिगम्यः सुदर्शनः

Analysis

Word Lemma Parse
यजुः यजुस् pos=n,comp=y
पाद पाद pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
गुह्यः गुह्य pos=n,g=m,c=1,n=s
प्रकाशो प्रकाश pos=n,g=m,c=1,n=s
जङ्गमः जङ्गम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अमोघ अमोघ pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
अभिगम्यः अभिगम् pos=va,g=m,c=1,n=s,f=krtya
सुदर्शनः सुदर्शन pos=n,g=m,c=1,n=s