Original

मण्डली मेरुधामा च देवदानवदर्पहा ।अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ८८ ॥

Segmented

मण्डली मेरु-धामा च देव-दानव-दर्प-हा अथर्वशीर्षः सामास्य ऋक्-सहस्र-अमित-ईक्षणः

Analysis

Word Lemma Parse
मण्डली मण्डलिन् pos=n,g=m,c=1,n=s
मेरु मेरु pos=n,comp=y
धामा धामन् pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
दर्प दर्प pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अथर्वशीर्षः अथर्वशीर्ष pos=n,g=m,c=1,n=s
सामास्य सामास्य pos=n,g=m,c=1,n=s
ऋक् ऋच् pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अमित अमित pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s