Original

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ८७ ॥

Segmented

स्नेहनो अस्नेहनः च एव अजितः च महामुनिः वृक्ष-आकारः वृक्ष-केतुः अनलो वायुवाहनः

Analysis

Word Lemma Parse
स्नेहनो स्नेहन pos=n,g=m,c=1,n=s
अस्नेहनः अस्नेहन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अजितः अजित pos=n,g=m,c=1,n=s
pos=i
महामुनिः महामुनि pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
केतुः केतु pos=n,g=m,c=1,n=s
अनलो अनल pos=n,g=m,c=1,n=s
वायुवाहनः वायुवाहन pos=n,g=m,c=1,n=s