Original

वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः ।नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ८० ॥

Segmented

वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः नीलः तथा अङ्ग-लुब्धः च शोभनो निरवग्रहः

Analysis

Word Lemma Parse
वृषणः वृषण pos=n,g=m,c=1,n=s
शंकरो शंकर pos=n,g=m,c=1,n=s
नित्यो नित्य pos=a,g=m,c=1,n=s
वर्चस्वी वर्चस्विन् pos=n,g=m,c=1,n=s
धूमकेतनः धूमकेतन pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
तथा तथा pos=i
अङ्ग अङ्ग pos=n,comp=y
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
pos=i
शोभनो शोभन pos=n,g=m,c=1,n=s
निरवग्रहः निरवग्रह pos=a,g=m,c=1,n=s