Original

यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते ।कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥ ८ ॥

Segmented

यस्य आदिः मध्यम् अन्तः च सुरैः अपि न गम्यते कः तस्य शक्नुयाद् वक्तुम् गुणान् कार्त्स्न्येन माधव

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
आदिः आदि pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=1,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शक्नुयाद् शक् pos=v,p=3,n=s,l=vidhilin
वक्तुम् वच् pos=vi
गुणान् गुण pos=n,g=m,c=2,n=p
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s