Original

अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च ।नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ ७७ ॥

Segmented

अक्षरम् परमम् ब्रह्म बलवाञ् शक्र एव च नीतिः हि अनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः

Analysis

Word Lemma Parse
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शक्र शक्र pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
हि हि pos=i
अनीतिः अनीति pos=n,g=f,c=1,n=s
शुद्धात्मा शुद्धात्मन् pos=n,g=m,c=1,n=s
शुद्धो शुद्ध pos=n,g=m,c=1,n=s
मान्यो मन् pos=va,g=m,c=1,n=s,f=krtya
मनोगतिः मनोगति pos=n,g=m,c=1,n=s