Original

दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः ।लोककर्ता पशुपतिर्महाकर्ता महौषधिः ॥ ७६ ॥

Segmented

दम्भो हि अदम्भः वैदम्भो वश्यो वश्यकरः कविः लोककर्ता पशुपतिः महा-कर्ता महौषधिः

Analysis

Word Lemma Parse
दम्भो दम्भ pos=n,g=m,c=1,n=s
हि हि pos=i
अदम्भः अदम्भ pos=n,g=m,c=1,n=s
वैदम्भो वैदम्भ pos=n,g=m,c=1,n=s
वश्यो वश्य pos=n,g=m,c=1,n=s
वश्यकरः वश्यकर pos=n,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s
लोककर्ता लोककर्तृ pos=n,g=m,c=1,n=s
पशुपतिः पशुपति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
महौषधिः महौषधी pos=n,g=f,c=1,n=s