Original

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ॥ ७३ ॥

Segmented

नन्दीश्वरः च नन्दी च नन्दनो नन्दिवर्धनः भगस्य अक्षि-निहन्ता च कालो ब्रह्म-विदाम् वरः

Analysis

Word Lemma Parse
नन्दीश्वरः नन्दीश्वर pos=n,g=m,c=1,n=s
pos=i
नन्दी नन्दिन् pos=n,g=m,c=1,n=s
pos=i
नन्दनो नन्दन pos=n,g=m,c=1,n=s
नन्दिवर्धनः नन्दिवर्धन pos=n,g=m,c=1,n=s
भगस्य भग pos=n,g=m,c=6,n=s
अक्षि अक्षि pos=n,comp=y
निहन्ता निहन्तृ pos=n,g=m,c=1,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s