Original

ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः ।वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ ७१ ॥

Segmented

ऋतुः ऋतुकरः कालो मधुः मधुकरो ऽचलः वानस्पत्यो वाजसेनो नित्यम् आश्रम-पूजितः

Analysis

Word Lemma Parse
ऋतुः ऋतु pos=n,g=m,c=1,n=s
ऋतुकरः ऋतुकर pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
मधुः मधु pos=n,g=m,c=1,n=s
मधुकरो मधुकर pos=n,g=m,c=1,n=s
ऽचलः अचल pos=n,g=m,c=1,n=s
वानस्पत्यो वानस्पत्य pos=n,g=m,c=1,n=s
वाजसेनो वाजसेन pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
आश्रम आश्रम pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part