Original

न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ।युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ ७ ॥

Segmented

न शक्यम् विस्तरात् कृत्स्नम् वक्तुम् शर्वस्य केनचित् युक्तेन अपि विभूतीनाम् अपि वर्ष-शतैः अपि

Analysis

Word Lemma Parse
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
विस्तरात् विस्तर pos=n,g=m,c=5,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
वक्तुम् वच् pos=vi
शर्वस्य शर्व pos=n,g=m,c=6,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
विभूतीनाम् विभूति pos=n,g=f,c=6,n=p
अपि अपि pos=i
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i