Original

सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ।भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ॥ ६९ ॥

Segmented

सिद्ध-योग-अपहारी च सिद्धः सर्व-अर्थ-साधकः भिक्षुः च भिक्षु-रूपः च विषाणी मृदुः अव्ययः

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
योग योग pos=n,comp=y
अपहारी अपहारिन् pos=a,g=m,c=1,n=s
pos=i
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
साधकः साधक pos=a,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
pos=i
भिक्षु भिक्षु pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
विषाणी विषाणिन् pos=n,g=m,c=1,n=s
मृदुः मृदु pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s