Original

मुनिरात्मपतिर्लोके संभोज्यश्च सहस्रदः ।पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ॥ ६७ ॥

Segmented

मुनिः आत्म-पतिः लोके संभोज्यः च सहस्रदः पक्षी च पक्षि-रूपी च अति दीप्तः विशाम् पतिः

Analysis

Word Lemma Parse
मुनिः मुनि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
संभोज्यः सम्भुज् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सहस्रदः सहस्रद pos=n,g=m,c=1,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
pos=i
पक्षि पक्षिन् pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
pos=i
अति अति pos=i
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s