Original

मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः ।सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ ६४ ॥

Segmented

मुख्यो अमुख्यः च देहः च देह-ऋद्धिः सर्व-काम-दः सर्व-काल-प्रसादः च सुबलो बल-रूप-धृक्

Analysis

Word Lemma Parse
मुख्यो मुख्य pos=n,g=m,c=1,n=s
अमुख्यः अमुख्य pos=a,g=m,c=1,n=s
pos=i
देहः देह pos=n,g=m,c=1,n=s
pos=i
देह देह pos=n,comp=y
ऋद्धिः ऋद्धि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काल काल pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
सुबलो सुबल pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
रूप रूप pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s