Original

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ ६२ ॥

Segmented

सर्व-आवासः सर्वचारी दुर्वासा वासवो ऽमरः हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आवासः आवास pos=n,g=m,c=1,n=s
सर्वचारी सर्वचारिन् pos=n,g=m,c=1,n=s
दुर्वासा दुर्वासस् pos=n,g=m,c=1,n=s
वासवो वासव pos=n,g=m,c=1,n=s
ऽमरः अमर pos=n,g=m,c=1,n=s
हेमो हेम pos=n,g=m,c=1,n=s
हेमकरो हेमकर pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सर्वधारी सर्वधारिन् pos=n,g=m,c=1,n=s
धरोत्तमः धरोत्तम pos=n,g=m,c=1,n=s