Original

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ॥ ६१ ॥

Segmented

सांख्य-प्रसादः दुर्वासाः सर्व-साधु-निषेवितः प्रस्कन्दनो विभागः च अतुल्यो यज्ञ-भाग-विद्

Analysis

Word Lemma Parse
सांख्य सांख्य pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
साधु साधु pos=n,comp=y
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part
प्रस्कन्दनो प्रस्कन्दन pos=n,g=m,c=1,n=s
विभागः विभाग pos=n,g=m,c=1,n=s
pos=i
अतुल्यो अतुल्य pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
भाग भाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s