Original

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ६० ॥

Segmented

त्रिदशः त्रि-काल-धृक् कर्मसर्वबन्धविमोचनः बन्धनः तु असुर-इन्द्राणाम् युधि शत्रुविनाशनः

Analysis

Word Lemma Parse
त्रिदशः त्रिदश pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
काल काल pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
कर्मसर्वबन्धविमोचनः कर्मसर्वबन्धविमोचन pos=n,g=m,c=1,n=s
बन्धनः बन्धन pos=a,g=m,c=1,n=s
तु तु pos=i
असुर असुर pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
शत्रुविनाशनः शत्रुविनाशन pos=n,g=m,c=1,n=s