Original

परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् ।तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ ६ ॥

Segmented

पर-त्वेन भवम् देवम् भक्तः त्वम् परमेश्वरम् तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
भवम् भव pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
भक्तः भक्त pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परमेश्वरम् परमेश्वर pos=n,g=m,c=2,n=s
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रावयिष्यामि श्रावय् pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s