Original

सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः ।व्यालरूपो बिलावासी हेममाली तरंगवित् ॥ ५९ ॥

Segmented

सर्वतूर्यनिनादी च सर्व-वाद्य-परिग्रहः व्यालरूपो बिल-आवासी हेममाली तरंगवित्

Analysis

Word Lemma Parse
सर्वतूर्यनिनादी सर्वतूर्यनिनादिन् pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
वाद्य वाद्य pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
व्यालरूपो व्यालरूप pos=n,g=m,c=1,n=s
बिल बिल pos=n,comp=y
आवासी आवासिन् pos=a,g=m,c=1,n=s
हेममाली हेममालिन् pos=n,g=m,c=1,n=s
तरंगवित् तरंगविद् pos=n,g=m,c=1,n=s