Original

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५३ ॥

Segmented

न्यग्रोध-रूपः न्यग्रोधो वृक्ष-कर्ण-स्थितिः विभुः तीक्ष्ण-तापः च हर्यश्वः सहायः कर्म-काल-विद्

Analysis

Word Lemma Parse
न्यग्रोध न्यग्रोध pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
न्यग्रोधो न्यग्रोध pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
स्थितिः स्थिति pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
तापः ताप pos=n,g=m,c=1,n=s
pos=i
हर्यश्वः हर्यश्व pos=n,g=m,c=1,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
काल काल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s