Original

तेजोपहारी बलहा मुदितोऽर्थो जितो वरः ।गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५२ ॥

Segmented

तेजः-अपहारी बल-हा मुदितो ऽर्थो जितो वरः गम्भीर-घोषः गम्भीरो गम्भीर-बल-वाहनः

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
अपहारी अपहारिन् pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
वरः वर pos=a,g=m,c=1,n=s
गम्भीर गम्भीर pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
गम्भीरो गम्भीर pos=a,g=m,c=1,n=s
गम्भीर गम्भीर pos=a,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=a,g=m,c=1,n=s