Original

यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् ।वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ ५ ॥

Segmented

यत् तद् रहस्यम् परमम् ब्रह्म-प्रोक्तम् सनातनम् वक्ष्ये यदु-कुल-श्रेष्ठ शृणुष्व अवहितः मम

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
सनातनम् सनातन pos=a,g=n,c=1,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
यदु यदु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s