Original

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ ४९ ॥

Segmented

बहुभूतो बहुधनः सर्व-आधारः ऽमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्व-लासकः

Analysis

Word Lemma Parse
बहुभूतो बहुभूत pos=n,g=m,c=1,n=s
बहुधनः बहुधन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आधारः आधार pos=n,g=m,c=1,n=s
ऽमितो अमित pos=a,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
नृत्यप्रियो नृत्यप्रिय pos=n,g=m,c=1,n=s
नित्यनर्तो नित्यनर्त pos=n,g=m,c=1,n=s
नर्तकः नर्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लासकः लासक pos=a,g=m,c=1,n=s