Original

त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ ४६ ॥

Segmented

त्रिजटः चीरवासाः च रुद्रः सेनापतिः विभुः अहः-चरः ऽथ नक्तम् च तिग्ममन्युः सुवर्चसः

Analysis

Word Lemma Parse
त्रिजटः त्रिजट pos=n,g=m,c=1,n=s
चीरवासाः चीरवासस् pos=n,g=m,c=1,n=s
pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
अहः अहर् pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
pos=i
तिग्ममन्युः तिग्ममन्यु pos=n,g=m,c=1,n=s
सुवर्चसः सुवर्चस pos=n,g=m,c=1,n=s