Original

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ॥ ४५ ॥

Segmented

अजः च मृग-रूपः च गन्धधारी कपर्दी अपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभः-तलः

Analysis

Word Lemma Parse
अजः अज pos=n,g=m,c=1,n=s
pos=i
मृग मृग pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
गन्धधारी गन्धधारिन् pos=n,g=m,c=1,n=s
कपर्दी कपर्दिन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=n,g=m,c=1,n=s
ऊर्ध्वलिङ्ग ऊर्ध्वलिङ्ग pos=n,g=m,c=1,n=s
ऊर्ध्वशायी ऊर्ध्वशायिन् pos=n,g=m,c=1,n=s
नभः नभस् pos=n,comp=y
तलः तल pos=n,g=m,c=1,n=s