Original

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ ४४ ॥

Segmented

दीर्घः च हरिकेशः च सुतीर्थः कृष्ण एव च सृगालरूपः सर्व-अर्थः मुण्डः कुण्डी कमण्डलुः

Analysis

Word Lemma Parse
दीर्घः दीर्घ pos=n,g=m,c=1,n=s
pos=i
हरिकेशः हरिकेश pos=n,g=m,c=1,n=s
pos=i
सुतीर्थः सुतीर्थ pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
सृगालरूपः सृगालरूप pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
मुण्डः मुण्ड pos=n,g=m,c=1,n=s
कुण्डी कुण्डिन् pos=a,g=m,c=1,n=s
कमण्डलुः कमण्डलु pos=n,g=m,c=1,n=s