Original

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ ४३ ॥

Segmented

स्रुवहस्तः सुरूपः च तेजः तेजस्करः निधिः उष्णीषी च सुवक्त्रः च उदग्रो विनतः तथा

Analysis

Word Lemma Parse
स्रुवहस्तः स्रुवहस्त pos=n,g=m,c=1,n=s
सुरूपः सुरूप pos=n,g=m,c=1,n=s
pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
तेजस्करः तेजस्कर pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s
उष्णीषी उष्णीषिन् pos=a,g=m,c=1,n=s
pos=i
सुवक्त्रः सुवक्त्र pos=n,g=m,c=1,n=s
pos=i
उदग्रो उदग्र pos=a,g=m,c=1,n=s
विनतः विनम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i