Original

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ ४२ ॥

Segmented

कमण्डलु-धरः धन्वी बाण-हस्तः कपालवान् अशनी शतघ्नी खड्गी पट्टिशी च आयुधी महान्

Analysis

Word Lemma Parse
कमण्डलु कमण्डलु pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
धन्वी धन्विन् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
कपालवान् कपालवत् pos=a,g=m,c=1,n=s
अशनी अशनिन् pos=a,g=m,c=1,n=s
शतघ्नी शतघ्निन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=n,g=m,c=1,n=s
पट्टिशी पट्टिशिन् pos=a,g=m,c=1,n=s
pos=i
आयुधी आयुधिन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s