Original

गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ।पवित्रं परमं मन्त्रः सर्वभावकरो हरः ॥ ४१ ॥

Segmented

गण-कर्ता गणपतिः दिग्वासाः काम्य एव च पवित्रम् परमम् मन्त्रः सर्व-भाव-करः हरः

Analysis

Word Lemma Parse
गण गण pos=n,comp=y
कर्ता कर्तृ pos=n,g=m,c=1,n=s
गणपतिः गणपति pos=n,g=m,c=1,n=s
दिग्वासाः दिग्वासस् pos=n,g=m,c=1,n=s
काम्य कम् pos=va,g=m,c=1,n=s,f=krtya
एव एव pos=i
pos=i
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भाव भाव pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s