Original

यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ।श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥ ४ ॥

Segmented

यथा उक्तैः लोक-विख्यातैः मुनिभिः तत्त्व-दर्शिभिः प्रवरम् प्रथमम् स्वर्ग्यम् सर्व-भूत-हितम् शुभम् श्रुतैः सर्वत्र जगति ब्रह्म-लोक-अवतारितैः

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तैः वच् pos=va,g=n,c=3,n=p,f=part
लोक लोक pos=n,comp=y
विख्यातैः विख्या pos=va,g=m,c=3,n=p,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
स्वर्ग्यम् स्वर्ग्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
श्रुतैः श्रु pos=va,g=n,c=3,n=p,f=part
सर्वत्र सर्वत्र pos=i
जगति जगन्त् pos=n,g=n,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
अवतारितैः अवतारय् pos=va,g=n,c=3,n=p,f=part