Original

चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः ।अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ ३७ ॥

Segmented

चन्द्र-सूर्य-गतिः केतुः ग्रहो ग्रहपतिः वरः अद्रिः अद्रि-आलयः कर्ता मृग-बाण-अर्पणः ऽनघः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
केतुः केतु pos=n,g=m,c=1,n=s
ग्रहो ग्रह pos=n,g=m,c=1,n=s
ग्रहपतिः ग्रहपति pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
अद्रिः अद्रि pos=n,g=m,c=1,n=s
अद्रि अद्रि pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
बाण बाण pos=n,comp=y
अर्पणः अर्पण pos=a,g=m,c=1,n=s
ऽनघः अनघ pos=n,g=m,c=1,n=s