Original

सर्वकर्मा स्वयंभूश्च आदिरादिकरो निधिः ।सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ ३६ ॥

Segmented

सर्वकर्मा स्वयंभूः च आदिः आदिकरो निधिः सहस्राक्षो विरूपाक्षः सोमो नक्षत्र-साधकः

Analysis

Word Lemma Parse
सर्वकर्मा सर्वकर्मन् pos=n,g=m,c=1,n=s
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
pos=i
आदिः आदि pos=n,g=m,c=1,n=s
आदिकरो आदिकर pos=n,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
विरूपाक्षः विरूपाक्ष pos=n,g=m,c=1,n=s
सोमो सोम pos=n,g=m,c=1,n=s
नक्षत्र नक्षत्र pos=n,comp=y
साधकः साधक pos=a,g=m,c=1,n=s