Original

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३३ ॥

Segmented

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्त-वेश-प्रच्छन्नः सर्व-लोक-प्रजा-पतिः

Analysis

Word Lemma Parse
अभिवाद्यो अभिवादय् pos=va,g=m,c=1,n=s,f=krtya
महाकर्मा महाकर्मन् pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
भूतभावनः भूतभावन pos=n,g=m,c=1,n=s
उन्मत्त उन्मद् pos=va,comp=y,f=part
वेश वेश pos=n,comp=y
प्रच्छन्नः प्रच्छद् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रजा प्रजा pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s