Original

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ॥ ३२ ॥

Segmented

प्रवृत्तिः च निवृत्तिः च नियतः शाश्वतो ध्रुवः श्मशान-चारी भगवान् खचरो गोचरो ऽर्दनः

Analysis

Word Lemma Parse
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
pos=i
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शाश्वतो शाश्वत pos=n,g=m,c=1,n=s
ध्रुवः ध्रुव pos=n,g=m,c=1,n=s
श्मशान श्मशान pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
खचरो खचर pos=n,g=m,c=1,n=s
गोचरो गोचर pos=n,g=m,c=1,n=s
ऽर्दनः अर्दन pos=n,g=m,c=1,n=s