Original

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३१ ॥

Segmented

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरिः च हरिणाक्षः च सर्व-भूत-हरः प्रभुः

Analysis

Word Lemma Parse
जटी जटिन् pos=n,g=m,c=1,n=s
चर्मी चर्मिन् pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
सर्वाङ्गः सर्वाङ्ग pos=n,g=m,c=1,n=s
सर्वभावनः सर्वभावन pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
pos=i
हरिणाक्षः हरिणाक्ष pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s