Original

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३० ॥

Segmented

स्थिरः स्थाणुः प्रभुः भानुः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः

Analysis

Word Lemma Parse
स्थिरः स्थिर pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
प्रवरो प्रवर pos=a,g=m,c=1,n=s
वरदो वरद pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s
सर्वात्मा सर्वात्मन् pos=n,g=m,c=1,n=s
सर्वविख्यातः सर्वविख्यात pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
सर्वकरो सर्वकर pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s