Original

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ।ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥ ३ ॥

Segmented

महद्भिः विहितैः सत्यैः सिद्धैः सर्व-अर्थ-साधकैः ऋषिणा तण्डिना भक्त्या कृतैः देव-कृतात्मना

Analysis

Word Lemma Parse
महद्भिः महत् pos=a,g=n,c=3,n=p
विहितैः विधा pos=va,g=n,c=3,n=p,f=part
सत्यैः सत्य pos=a,g=n,c=3,n=p
सिद्धैः सिध् pos=va,g=n,c=3,n=p,f=part
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
साधकैः साधक pos=a,g=m,c=3,n=p
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
तण्डिना तण्डि pos=n,g=m,c=3,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
देव देव pos=n,comp=y
कृतात्मना कृतात्मन् pos=a,g=m,c=3,n=s