Original

अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु ।यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥ २९ ॥

Segmented

अष्टोत्तरसहस्रम् तु नाम्नाम् शर्वस्य मे शृणु यत् श्रुत्वा मनुज-श्रेष्ठ सर्वान् कामान् अवाप्स्यसि

Analysis

Word Lemma Parse
अष्टोत्तरसहस्रम् अष्टोत्तरसहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
शर्वस्य शर्व pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मनुज मनुज pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt