Original

यतो लोकाः संभवन्ति न भवन्ति यतः पुनः ।सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥ २८ ॥

Segmented

यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः सर्व-भूत-आत्म-भूतस्य हरस्य अमित-तेजसः

Analysis

Word Lemma Parse
यतो यतस् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
यतः यतस् pos=i
पुनः पुनर् pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
हरस्य हर pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s