Original

ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ।तेजसामपि यत्तेजस्तपसामपि यत्तपः ॥ २४ ॥

Segmented

ब्रह्मणाम् अपि यद् ब्रह्म पराणाम् अपि यत् परम् तेजसाम् अपि यत् तेजः तपसाम् अपि यत् तपः

Analysis

Word Lemma Parse
ब्रह्मणाम् ब्रह्मन् pos=n,g=n,c=6,n=p
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
पराणाम् पर pos=n,g=m,c=6,n=p
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s