Original

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ २३ ॥

Segmented

सर्व-मङ्गल-मङ्गल्यम् सर्व-पाप-प्रणाशनम् निगदिष्ये महा-बाहो स्तवानाम् उत्तमम् स्तवम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मङ्गल मङ्गल pos=n,comp=y
मङ्गल्यम् मङ्गल्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रणाशनम् प्रणाशन pos=a,g=m,c=2,n=s
निगदिष्ये निगद् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्तवानाम् स्तव pos=n,g=m,c=6,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s