Original

यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् ।स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥ २२ ॥

Segmented

यस्मात् तण्डिः पुरा प्राह तेन तण्डि-कृतः ऽभवत् स्वर्गात् च एव अत्र भू-लोकम् तण्डिना हि अवतारितः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
तण्डिः तण्डि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
तेन तेन pos=i
तण्डि तण्डि pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
अत्र अत्र pos=i
भू भू pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तण्डिना तण्डि pos=n,g=m,c=3,n=s
हि हि pos=i
अवतारितः अवतारय् pos=va,g=m,c=1,n=s,f=part