Original

तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।स्तवराजेति विख्यातो जगत्यमरपूजितः ।ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥ २१ ॥

Segmented

तदा प्रभृति च एव अयम् ईश्वरस्य महात्मनः स्तवराज-इति विख्यातो जगति अमर-पूजितः ब्रह्म-लोकात् अयम् च एव स्तवराजो ऽवतारितः

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्तवराज स्तवराज pos=n,comp=y
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
जगति जगन्त् pos=n,g=n,c=7,n=s
अमर अमर pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
स्तवराजो स्तवराज pos=n,g=m,c=1,n=s
ऽवतारितः अवतारय् pos=va,g=m,c=1,n=s,f=part