Original

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥ २० ॥

Segmented

इदम् ब्रह्मा पुरा कृत्वा सर्व-लोक-पितामहः सर्व-स्तवानाम् दिव्यानाम् राज-त्वे समकल्पयत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
स्तवानाम् स्तव pos=n,g=m,c=6,n=p
दिव्यानाम् दिव्य pos=a,g=m,c=6,n=p
राज राजन् pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
समकल्पयत् संकल्पय् pos=v,p=3,n=s,l=lan