Original

उपमन्युरुवाच ।ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसंभवैः ।सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥ २ ॥

Segmented

उपमन्युः उवाच ब्रह्म-प्रोक्तैः ऋषि-प्रोक्तैः वेद-वेदाङ्ग-सम्भवैः सर्व-लोकेषु विख्यातैः स्थाणुम् स्तोष्यामि नामभिः

Analysis

Word Lemma Parse
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
प्रोक्तैः प्रवच् pos=va,g=n,c=3,n=p,f=part
ऋषि ऋषि pos=n,comp=y
प्रोक्तैः प्रवच् pos=va,g=n,c=3,n=p,f=part
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
सम्भवैः सम्भव pos=n,g=n,c=3,n=p
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
विख्यातैः विख्या pos=va,g=n,c=3,n=p,f=part
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
स्तोष्यामि स्तु pos=v,p=1,n=s,l=lrt
नामभिः नामन् pos=n,g=n,c=3,n=p