Original

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ।इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥ १८ ॥

Segmented

इदम् ध्यानम् इदम् योगम् इदम् ध्येयम् अनुत्तमम् इदम् जप्यम् इदम् ज्ञानम् रहस्यम् इदम् उत्तमम् इदम् ज्ञात्वा अन्त-काले ऽपि गच्छेत् हि परमाम् गतिम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ध्येयम् ध्या pos=va,g=n,c=1,n=s,f=krtya
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जप्यम् जप्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s