Original

यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः ।अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १७१ ॥

Segmented

यः पठेत शुचिः भूत्वा ब्रह्मचारी जित-इन्द्रियः अभग्न-योगः वर्षम् तु सो अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पठेत पठ् pos=v,p=3,n=s,l=vidhilin
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अभग्न अभग्न pos=a,comp=y
योगः योग pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
तु तु pos=i
सो तद् pos=n,g=m,c=1,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin