Original

न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः ।पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥ १७० ॥

Segmented

न तस्य विघ्नम् कुर्वन्ति दानवा यक्ष-राक्षसाः पिशाचा यातुधानाः च गुह्यका भुजगा अपि

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
दानवा दानव pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पिशाचा पिशाच pos=n,g=m,c=1,n=p
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
pos=i
गुह्यका गुह्यक pos=n,g=m,c=1,n=p
भुजगा भुजग pos=n,g=m,c=1,n=p
अपि अपि pos=i