Original

यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् ।स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥ १७ ॥

Segmented

यः च अभ्यसूयते देवम् भूतात्मानम् पिनाकिनम् स कृष्ण नरकम् याति सह पूर्वैः सह अनुगैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अभ्यसूयते अभ्यसूय् pos=v,p=3,n=s,l=lat
देवम् देव pos=n,g=m,c=2,n=s
भूतात्मानम् भूतात्मन् pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
सह सह pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
सह सह pos=i
अनुगैः अनुग pos=a,g=m,c=3,n=p